क्षम् धातुरूपाणि - क्षमूँ सहने - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षम्यते
क्षम्येते
क्षम्यन्ते
मध्यम
क्षम्यसे
क्षम्येथे
क्षम्यध्वे
उत्तम
क्षम्ये
क्षम्यावहे
क्षम्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्षमे
चक्षमाते
चक्षमिरे
मध्यम
चक्षमिषे / चक्षंसे
चक्षमाथे
चक्षमिध्वे / चक्षन्ध्वे
उत्तम
चक्षमे
चक्षमिवहे / चक्षण्वहे
चक्षमिमहे / चक्षण्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासे / क्षन्तासे
क्षमितासाथे / क्षन्तासाथे
क्षमिताध्वे / क्षन्ताध्वे
उत्तम
क्षमिताहे / क्षन्ताहे
क्षमितास्वहे / क्षन्तास्वहे
क्षमितास्महे / क्षन्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षमिष्यते / क्षंस्यते
क्षमिष्येते / क्षंस्येते
क्षमिष्यन्ते / क्षंस्यन्ते
मध्यम
क्षमिष्यसे / क्षंस्यसे
क्षमिष्येथे / क्षंस्येथे
क्षमिष्यध्वे / क्षंस्यध्वे
उत्तम
क्षमिष्ये / क्षंस्ये
क्षमिष्यावहे / क्षंस्यावहे
क्षमिष्यामहे / क्षंस्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षम्यताम्
क्षम्येताम्
क्षम्यन्ताम्
मध्यम
क्षम्यस्व
क्षम्येथाम्
क्षम्यध्वम्
उत्तम
क्षम्यै
क्षम्यावहै
क्षम्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षम्यत
अक्षम्येताम्
अक्षम्यन्त
मध्यम
अक्षम्यथाः
अक्षम्येथाम्
अक्षम्यध्वम्
उत्तम
अक्षम्ये
अक्षम्यावहि
अक्षम्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षम्येत
क्षम्येयाताम्
क्षम्येरन्
मध्यम
क्षम्येथाः
क्षम्येयाथाम्
क्षम्येध्वम्
उत्तम
क्षम्येय
क्षम्येवहि
क्षम्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षमिषीष्ट / क्षंसीष्ट
क्षमिषीयास्ताम् / क्षंसीयास्ताम्
क्षमिषीरन् / क्षंसीरन्
मध्यम
क्षमिषीष्ठाः / क्षंसीष्ठाः
क्षमिषीयास्थाम् / क्षंसीयास्थाम्
क्षमिषीध्वम् / क्षंसीध्वम्
उत्तम
क्षमिषीय / क्षंसीय
क्षमिषीवहि / क्षंसीवहि
क्षमिषीमहि / क्षंसीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षमि
अक्षमिषाताम् / अक्षंसाताम्
अक्षमिषत / अक्षंसत
मध्यम
अक्षमिष्ठाः / अक्षंस्थाः
अक्षमिषाथाम् / अक्षंसाथाम्
अक्षमिढ्वम् / अक्षन्ध्वम्
उत्तम
अक्षमिषि / अक्षंसि
अक्षमिष्वहि / अक्षंस्वहि
अक्षमिष्महि / अक्षंस्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षमिष्यत / अक्षंस्यत
अक्षमिष्येताम् / अक्षंस्येताम्
अक्षमिष्यन्त / अक्षंस्यन्त
मध्यम
अक्षमिष्यथाः / अक्षंस्यथाः
अक्षमिष्येथाम् / अक्षंस्येथाम्
अक्षमिष्यध्वम् / अक्षंस्यध्वम्
उत्तम
अक्षमिष्ये / अक्षंस्ये
अक्षमिष्यावहि / अक्षंस्यावहि
अक्षमिष्यामहि / अक्षंस्यामहि