क्षम् धातुरूपाणि

क्षमूँ सहने - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाम्यति
क्षाम्यतः
क्षाम्यन्ति
मध्यम
क्षाम्यसि
क्षाम्यथः
क्षाम्यथ
उत्तम
क्षाम्यामि
क्षाम्यावः
क्षाम्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्षाम
चक्षमतुः
चक्षमुः
मध्यम
चक्षमिथ / चक्षन्थ
चक्षमथुः
चक्षम
उत्तम
चक्षम / चक्षाम
चक्षमिव / चक्षण्व
चक्षमिम / चक्षण्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासि / क्षन्तासि
क्षमितास्थः / क्षन्तास्थः
क्षमितास्थ / क्षन्तास्थ
उत्तम
क्षमितास्मि / क्षन्तास्मि
क्षमितास्वः / क्षन्तास्वः
क्षमितास्मः / क्षन्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षमिष्यति / क्षंस्यति
क्षमिष्यतः / क्षंस्यतः
क्षमिष्यन्ति / क्षंस्यन्ति
मध्यम
क्षमिष्यसि / क्षंस्यसि
क्षमिष्यथः / क्षंस्यथः
क्षमिष्यथ / क्षंस्यथ
उत्तम
क्षमिष्यामि / क्षंस्यामि
क्षमिष्यावः / क्षंस्यावः
क्षमिष्यामः / क्षंस्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाम्यतात् / क्षाम्यताद् / क्षाम्यतु
क्षाम्यताम्
क्षाम्यन्तु
मध्यम
क्षाम्यतात् / क्षाम्यताद् / क्षाम्य
क्षाम्यतम्
क्षाम्यत
उत्तम
क्षाम्याणि
क्षाम्याव
क्षाम्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षाम्यत् / अक्षाम्यद्
अक्षाम्यताम्
अक्षाम्यन्
मध्यम
अक्षाम्यः
अक्षाम्यतम्
अक्षाम्यत
उत्तम
अक्षाम्यम्
अक्षाम्याव
अक्षाम्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाम्येत् / क्षाम्येद्
क्षाम्येताम्
क्षाम्येयुः
मध्यम
क्षाम्येः
क्षाम्येतम्
क्षाम्येत
उत्तम
क्षाम्येयम्
क्षाम्येव
क्षाम्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षम्यात् / क्षम्याद्
क्षम्यास्ताम्
क्षम्यासुः
मध्यम
क्षम्याः
क्षम्यास्तम्
क्षम्यास्त
उत्तम
क्षम्यासम्
क्षम्यास्व
क्षम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षमत् / अक्षमद्
अक्षमताम्
अक्षमन्
मध्यम
अक्षमः
अक्षमतम्
अक्षमत
उत्तम
अक्षमम्
अक्षमाव
अक्षमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षमिष्यत् / अक्षमिष्यद् / अक्षंस्यत् / अक्षंस्यद्
अक्षमिष्यताम् / अक्षंस्यताम्
अक्षमिष्यन् / अक्षंस्यन्
मध्यम
अक्षमिष्यः / अक्षंस्यः
अक्षमिष्यतम् / अक्षंस्यतम्
अक्षमिष्यत / अक्षंस्यत
उत्तम
अक्षमिष्यम् / अक्षंस्यम्
अक्षमिष्याव / अक्षंस्याव
अक्षमिष्याम / अक्षंस्याम