क्षपिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षपिता
क्षपिते
क्षपिताः
सम्बोधन
क्षपिते
क्षपिते
क्षपिताः
द्वितीया
क्षपिताम्
क्षपिते
क्षपिताः
तृतीया
क्षपितया
क्षपिताभ्याम्
क्षपिताभिः
चतुर्थी
क्षपितायै
क्षपिताभ्याम्
क्षपिताभ्यः
पञ्चमी
क्षपितायाः
क्षपिताभ्याम्
क्षपिताभ्यः
षष्ठी
क्षपितायाः
क्षपितयोः
क्षपितानाम्
सप्तमी
क्षपितायाम्
क्षपितयोः
क्षपितासु
 
एक
द्वि
बहु
प्रथमा
क्षपिता
क्षपिते
क्षपिताः
सम्बोधन
क्षपिते
क्षपिते
क्षपिताः
द्वितीया
क्षपिताम्
क्षपिते
क्षपिताः
तृतीया
क्षपितया
क्षपिताभ्याम्
क्षपिताभिः
चतुर्थी
क्षपितायै
क्षपिताभ्याम्
क्षपिताभ्यः
पञ्चमी
क्षपितायाः
क्षपिताभ्याम्
क्षपिताभ्यः
षष्ठी
क्षपितायाः
क्षपितयोः
क्षपितानाम्
सप्तमी
क्षपितायाम्
क्षपितयोः
क्षपितासु


अन्याः