क्षञ्जितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जितव्या
क्षञ्जितव्ये
क्षञ्जितव्याः
सम्बोधन
क्षञ्जितव्ये
क्षञ्जितव्ये
क्षञ्जितव्याः
द्वितीया
क्षञ्जितव्याम्
क्षञ्जितव्ये
क्षञ्जितव्याः
तृतीया
क्षञ्जितव्यया
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभिः
चतुर्थी
क्षञ्जितव्यायै
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभ्यः
पञ्चमी
क्षञ्जितव्यायाः
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभ्यः
षष्ठी
क्षञ्जितव्यायाः
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
सप्तमी
क्षञ्जितव्यायाम्
क्षञ्जितव्ययोः
क्षञ्जितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जितव्या
क्षञ्जितव्ये
क्षञ्जितव्याः
सम्बोधन
क्षञ्जितव्ये
क्षञ्जितव्ये
क्षञ्जितव्याः
द्वितीया
क्षञ्जितव्याम्
क्षञ्जितव्ये
क्षञ्जितव्याः
तृतीया
क्षञ्जितव्यया
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभिः
चतुर्थी
क्षञ्जितव्यायै
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभ्यः
पञ्चमी
क्षञ्जितव्यायाः
क्षञ्जितव्याभ्याम्
क्षञ्जितव्याभ्यः
षष्ठी
क्षञ्जितव्यायाः
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
सप्तमी
क्षञ्जितव्यायाम्
क्षञ्जितव्ययोः
क्षञ्जितव्यासु


अन्याः