क्षञ्जयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जयितव्या
क्षञ्जयितव्ये
क्षञ्जयितव्याः
सम्बोधन
क्षञ्जयितव्ये
क्षञ्जयितव्ये
क्षञ्जयितव्याः
द्वितीया
क्षञ्जयितव्याम्
क्षञ्जयितव्ये
क्षञ्जयितव्याः
तृतीया
क्षञ्जयितव्यया
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभिः
चतुर्थी
क्षञ्जयितव्यायै
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभ्यः
पञ्चमी
क्षञ्जयितव्यायाः
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभ्यः
षष्ठी
क्षञ्जयितव्यायाः
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
सप्तमी
क्षञ्जयितव्यायाम्
क्षञ्जयितव्ययोः
क्षञ्जयितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जयितव्या
क्षञ्जयितव्ये
क्षञ्जयितव्याः
सम्बोधन
क्षञ्जयितव्ये
क्षञ्जयितव्ये
क्षञ्जयितव्याः
द्वितीया
क्षञ्जयितव्याम्
क्षञ्जयितव्ये
क्षञ्जयितव्याः
तृतीया
क्षञ्जयितव्यया
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभिः
चतुर्थी
क्षञ्जयितव्यायै
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभ्यः
पञ्चमी
क्षञ्जयितव्यायाः
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्याभ्यः
षष्ठी
क्षञ्जयितव्यायाः
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
सप्तमी
क्षञ्जयितव्यायाम्
क्षञ्जयितव्ययोः
क्षञ्जयितव्यासु


अन्याः