क्लुता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लुता
क्लुते
क्लुताः
सम्बोधन
क्लुते
क्लुते
क्लुताः
द्वितीया
क्लुताम्
क्लुते
क्लुताः
तृतीया
क्लुतया
क्लुताभ्याम्
क्लुताभिः
चतुर्थी
क्लुतायै
क्लुताभ्याम्
क्लुताभ्यः
पञ्चमी
क्लुतायाः
क्लुताभ्याम्
क्लुताभ्यः
षष्ठी
क्लुतायाः
क्लुतयोः
क्लुतानाम्
सप्तमी
क्लुतायाम्
क्लुतयोः
क्लुतासु
 
एक
द्वि
बहु
प्रथमा
क्लुता
क्लुते
क्लुताः
सम्बोधन
क्लुते
क्लुते
क्लुताः
द्वितीया
क्लुताम्
क्लुते
क्लुताः
तृतीया
क्लुतया
क्लुताभ्याम्
क्लुताभिः
चतुर्थी
क्लुतायै
क्लुताभ्याम्
क्लुताभ्यः
पञ्चमी
क्लुतायाः
क्लुताभ्याम्
क्लुताभ्यः
षष्ठी
क्लुतायाः
क्लुतयोः
क्लुतानाम्
सप्तमी
क्लुतायाम्
क्लुतयोः
क्लुतासु


अन्याः