क्लिन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दितव्या
क्लिन्दितव्ये
क्लिन्दितव्याः
सम्बोधन
क्लिन्दितव्ये
क्लिन्दितव्ये
क्लिन्दितव्याः
द्वितीया
क्लिन्दितव्याम्
क्लिन्दितव्ये
क्लिन्दितव्याः
तृतीया
क्लिन्दितव्यया
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभिः
चतुर्थी
क्लिन्दितव्यायै
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभ्यः
पञ्चमी
क्लिन्दितव्यायाः
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभ्यः
षष्ठी
क्लिन्दितव्यायाः
क्लिन्दितव्ययोः
क्लिन्दितव्यानाम्
सप्तमी
क्लिन्दितव्यायाम्
क्लिन्दितव्ययोः
क्लिन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दितव्या
क्लिन्दितव्ये
क्लिन्दितव्याः
सम्बोधन
क्लिन्दितव्ये
क्लिन्दितव्ये
क्लिन्दितव्याः
द्वितीया
क्लिन्दितव्याम्
क्लिन्दितव्ये
क्लिन्दितव्याः
तृतीया
क्लिन्दितव्यया
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभिः
चतुर्थी
क्लिन्दितव्यायै
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभ्यः
पञ्चमी
क्लिन्दितव्यायाः
क्लिन्दितव्याभ्याम्
क्लिन्दितव्याभ्यः
षष्ठी
क्लिन्दितव्यायाः
क्लिन्दितव्ययोः
क्लिन्दितव्यानाम्
सप्तमी
क्लिन्दितव्यायाम्
क्लिन्दितव्ययोः
क्लिन्दितव्यासु


अन्याः