क्लिद्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिद्यन्ती
क्लिद्यन्त्यौ
क्लिद्यन्त्यः
सम्बोधन
क्लिद्यन्ति
क्लिद्यन्त्यौ
क्लिद्यन्त्यः
द्वितीया
क्लिद्यन्तीम्
क्लिद्यन्त्यौ
क्लिद्यन्तीः
तृतीया
क्लिद्यन्त्या
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभिः
चतुर्थी
क्लिद्यन्त्यै
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभ्यः
पञ्चमी
क्लिद्यन्त्याः
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभ्यः
षष्ठी
क्लिद्यन्त्याः
क्लिद्यन्त्योः
क्लिद्यन्तीनाम्
सप्तमी
क्लिद्यन्त्याम्
क्लिद्यन्त्योः
क्लिद्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
क्लिद्यन्ती
क्लिद्यन्त्यौ
क्लिद्यन्त्यः
सम्बोधन
क्लिद्यन्ति
क्लिद्यन्त्यौ
क्लिद्यन्त्यः
द्वितीया
क्लिद्यन्तीम्
क्लिद्यन्त्यौ
क्लिद्यन्तीः
तृतीया
क्लिद्यन्त्या
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभिः
चतुर्थी
क्लिद्यन्त्यै
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभ्यः
पञ्चमी
क्लिद्यन्त्याः
क्लिद्यन्तीभ्याम्
क्लिद्यन्तीभ्यः
षष्ठी
क्लिद्यन्त्याः
क्लिद्यन्त्योः
क्लिद्यन्तीनाम्
सप्तमी
क्लिद्यन्त्याम्
क्लिद्यन्त्योः
क्लिद्यन्तीषु