क्लम् धातुरूपाणि

क्लमुँ ग्लानौ - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लाम्यति / क्लामति
क्लाम्यतः / क्लामतः
क्लाम्यन्ति / क्लामन्ति
मध्यम
क्लाम्यसि / क्लामसि
क्लाम्यथः / क्लामथः
क्लाम्यथ / क्लामथ
उत्तम
क्लाम्यामि / क्लामामि
क्लाम्यावः / क्लामावः
क्लाम्यामः / क्लामामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्लाम
चक्लमतुः
चक्लमुः
मध्यम
चक्लमिथ
चक्लमथुः
चक्लम
उत्तम
चक्लम / चक्लाम
चक्लमिव
चक्लमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लमिता
क्लमितारौ
क्लमितारः
मध्यम
क्लमितासि
क्लमितास्थः
क्लमितास्थ
उत्तम
क्लमितास्मि
क्लमितास्वः
क्लमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लमिष्यति
क्लमिष्यतः
क्लमिष्यन्ति
मध्यम
क्लमिष्यसि
क्लमिष्यथः
क्लमिष्यथ
उत्तम
क्लमिष्यामि
क्लमिष्यावः
क्लमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्यतु / क्लामतु
क्लाम्यताम् / क्लामताम्
क्लाम्यन्तु / क्लामन्तु
मध्यम
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्य / क्लाम
क्लाम्यतम् / क्लामतम्
क्लाम्यत / क्लामत
उत्तम
क्लाम्यानि / क्लामानि
क्लाम्याव / क्लामाव
क्लाम्याम / क्लामाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद्
अक्लाम्यताम् / अक्लामताम्
अक्लाम्यन् / अक्लामन्
मध्यम
अक्लाम्यः / अक्लामः
अक्लाम्यतम् / अक्लामतम्
अक्लाम्यत / अक्लामत
उत्तम
अक्लाम्यम् / अक्लामम्
अक्लाम्याव / अक्लामाव
अक्लाम्याम / अक्लामाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लाम्येत् / क्लाम्येद् / क्लामेत् / क्लामेद्
क्लाम्येताम् / क्लामेताम्
क्लाम्येयुः / क्लामेयुः
मध्यम
क्लाम्येः / क्लामेः
क्लाम्येतम् / क्लामेतम्
क्लाम्येत / क्लामेत
उत्तम
क्लाम्येयम् / क्लामेयम्
क्लाम्येव / क्लामेव
क्लाम्येम / क्लामेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लम्यात् / क्लम्याद्
क्लम्यास्ताम्
क्लम्यासुः
मध्यम
क्लम्याः
क्लम्यास्तम्
क्लम्यास्त
उत्तम
क्लम्यासम्
क्लम्यास्व
क्लम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लमत् / अक्लमद्
अक्लमताम्
अक्लमन्
मध्यम
अक्लमः
अक्लमतम्
अक्लमत
उत्तम
अक्लमम्
अक्लमाव
अक्लमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लमिष्यत् / अक्लमिष्यद्
अक्लमिष्यताम्
अक्लमिष्यन्
मध्यम
अक्लमिष्यः
अक्लमिष्यतम्
अक्लमिष्यत
उत्तम
अक्लमिष्यम्
अक्लमिष्याव
अक्लमिष्याम