क्रौञ्ची शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रौञ्ची
क्रौञ्च्यौ
क्रौञ्च्यः
सम्बोधन
क्रौञ्चि
क्रौञ्च्यौ
क्रौञ्च्यः
द्वितीया
क्रौञ्चीम्
क्रौञ्च्यौ
क्रौञ्चीः
तृतीया
क्रौञ्च्या
क्रौञ्चीभ्याम्
क्रौञ्चीभिः
चतुर्थी
क्रौञ्च्यै
क्रौञ्चीभ्याम्
क्रौञ्चीभ्यः
पञ्चमी
क्रौञ्च्याः
क्रौञ्चीभ्याम्
क्रौञ्चीभ्यः
षष्ठी
क्रौञ्च्याः
क्रौञ्च्योः
क्रौञ्चीनाम्
सप्तमी
क्रौञ्च्याम्
क्रौञ्च्योः
क्रौञ्चीषु
 
एक
द्वि
बहु
प्रथमा
क्रौञ्ची
क्रौञ्च्यौ
क्रौञ्च्यः
सम्बोधन
क्रौञ्चि
क्रौञ्च्यौ
क्रौञ्च्यः
द्वितीया
क्रौञ्चीम्
क्रौञ्च्यौ
क्रौञ्चीः
तृतीया
क्रौञ्च्या
क्रौञ्चीभ्याम्
क्रौञ्चीभिः
चतुर्थी
क्रौञ्च्यै
क्रौञ्चीभ्याम्
क्रौञ्चीभ्यः
पञ्चमी
क्रौञ्च्याः
क्रौञ्चीभ्याम्
क्रौञ्चीभ्यः
षष्ठी
क्रौञ्च्याः
क्रौञ्च्योः
क्रौञ्चीनाम्
सप्तमी
क्रौञ्च्याम्
क्रौञ्च्योः
क्रौञ्चीषु


अन्याः