क्रोद्धव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोद्धव्या
क्रोद्धव्ये
क्रोद्धव्याः
सम्बोधन
क्रोद्धव्ये
क्रोद्धव्ये
क्रोद्धव्याः
द्वितीया
क्रोद्धव्याम्
क्रोद्धव्ये
क्रोद्धव्याः
तृतीया
क्रोद्धव्यया
क्रोद्धव्याभ्याम्
क्रोद्धव्याभिः
चतुर्थी
क्रोद्धव्यायै
क्रोद्धव्याभ्याम्
क्रोद्धव्याभ्यः
पञ्चमी
क्रोद्धव्यायाः
क्रोद्धव्याभ्याम्
क्रोद्धव्याभ्यः
षष्ठी
क्रोद्धव्यायाः
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
सप्तमी
क्रोद्धव्यायाम्
क्रोद्धव्ययोः
क्रोद्धव्यासु
 
एक
द्वि
बहु
प्रथमा
क्रोद्धव्या
क्रोद्धव्ये
क्रोद्धव्याः
सम्बोधन
क्रोद्धव्ये
क्रोद्धव्ये
क्रोद्धव्याः
द्वितीया
क्रोद्धव्याम्
क्रोद्धव्ये
क्रोद्धव्याः
तृतीया
क्रोद्धव्यया
क्रोद्धव्याभ्याम्
क्रोद्धव्याभिः
चतुर्थी
क्रोद्धव्यायै
क्रोद्धव्याभ्याम्
क्रोद्धव्याभ्यः
पञ्चमी
क्रोद्धव्यायाः
क्रोद्धव्याभ्याम्
क्रोद्धव्याभ्यः
षष्ठी
क्रोद्धव्यायाः
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
सप्तमी
क्रोद्धव्यायाम्
क्रोद्धव्ययोः
क्रोद्धव्यासु


अन्याः