क्रुञ्च शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चम्
क्रुञ्चे
क्रुञ्चानि
सम्बोधन
क्रुञ्च
क्रुञ्चे
क्रुञ्चानि
द्वितीया
क्रुञ्चम्
क्रुञ्चे
क्रुञ्चानि
तृतीया
क्रुञ्चेन
क्रुञ्चाभ्याम्
क्रुञ्चैः
चतुर्थी
क्रुञ्चाय
क्रुञ्चाभ्याम्
क्रुञ्चेभ्यः
पञ्चमी
क्रुञ्चात् / क्रुञ्चाद्
क्रुञ्चाभ्याम्
क्रुञ्चेभ्यः
षष्ठी
क्रुञ्चस्य
क्रुञ्चयोः
क्रुञ्चानाम्
सप्तमी
क्रुञ्चे
क्रुञ्चयोः
क्रुञ्चेषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चम्
क्रुञ्चे
क्रुञ्चानि
सम्बोधन
क्रुञ्च
क्रुञ्चे
क्रुञ्चानि
द्वितीया
क्रुञ्चम्
क्रुञ्चे
क्रुञ्चानि
तृतीया
क्रुञ्चेन
क्रुञ्चाभ्याम्
क्रुञ्चैः
चतुर्थी
क्रुञ्चाय
क्रुञ्चाभ्याम्
क्रुञ्चेभ्यः
पञ्चमी
क्रुञ्चात् / क्रुञ्चाद्
क्रुञ्चाभ्याम्
क्रुञ्चेभ्यः
षष्ठी
क्रुञ्चस्य
क्रुञ्चयोः
क्रुञ्चानाम्
सप्तमी
क्रुञ्चे
क्रुञ्चयोः
क्रुञ्चेषु


अन्याः