केवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवितव्या
केवितव्ये
केवितव्याः
सम्बोधन
केवितव्ये
केवितव्ये
केवितव्याः
द्वितीया
केवितव्याम्
केवितव्ये
केवितव्याः
तृतीया
केवितव्यया
केवितव्याभ्याम्
केवितव्याभिः
चतुर्थी
केवितव्यायै
केवितव्याभ्याम्
केवितव्याभ्यः
पञ्चमी
केवितव्यायाः
केवितव्याभ्याम्
केवितव्याभ्यः
षष्ठी
केवितव्यायाः
केवितव्ययोः
केवितव्यानाम्
सप्तमी
केवितव्यायाम्
केवितव्ययोः
केवितव्यासु
 
एक
द्वि
बहु
प्रथमा
केवितव्या
केवितव्ये
केवितव्याः
सम्बोधन
केवितव्ये
केवितव्ये
केवितव्याः
द्वितीया
केवितव्याम्
केवितव्ये
केवितव्याः
तृतीया
केवितव्यया
केवितव्याभ्याम्
केवितव्याभिः
चतुर्थी
केवितव्यायै
केवितव्याभ्याम्
केवितव्याभ्यः
पञ्चमी
केवितव्यायाः
केवितव्याभ्याम्
केवितव्याभ्यः
षष्ठी
केवितव्यायाः
केवितव्ययोः
केवितव्यानाम्
सप्तमी
केवितव्यायाम्
केवितव्ययोः
केवितव्यासु


अन्याः