केपमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केपमाना
केपमाने
केपमानाः
सम्बोधन
केपमाने
केपमाने
केपमानाः
द्वितीया
केपमानाम्
केपमाने
केपमानाः
तृतीया
केपमानया
केपमानाभ्याम्
केपमानाभिः
चतुर्थी
केपमानायै
केपमानाभ्याम्
केपमानाभ्यः
पञ्चमी
केपमानायाः
केपमानाभ्याम्
केपमानाभ्यः
षष्ठी
केपमानायाः
केपमानयोः
केपमानानाम्
सप्तमी
केपमानायाम्
केपमानयोः
केपमानासु
 
एक
द्वि
बहु
प्रथमा
केपमाना
केपमाने
केपमानाः
सम्बोधन
केपमाने
केपमाने
केपमानाः
द्वितीया
केपमानाम्
केपमाने
केपमानाः
तृतीया
केपमानया
केपमानाभ्याम्
केपमानाभिः
चतुर्थी
केपमानायै
केपमानाभ्याम्
केपमानाभ्यः
पञ्चमी
केपमानायाः
केपमानाभ्याम्
केपमानाभ्यः
षष्ठी
केपमानायाः
केपमानयोः
केपमानानाम्
सप्तमी
केपमानायाम्
केपमानयोः
केपमानासु


अन्याः