केतनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतनीयम्
केतनीये
केतनीयानि
सम्बोधन
केतनीय
केतनीये
केतनीयानि
द्वितीया
केतनीयम्
केतनीये
केतनीयानि
तृतीया
केतनीयेन
केतनीयाभ्याम्
केतनीयैः
चतुर्थी
केतनीयाय
केतनीयाभ्याम्
केतनीयेभ्यः
पञ्चमी
केतनीयात् / केतनीयाद्
केतनीयाभ्याम्
केतनीयेभ्यः
षष्ठी
केतनीयस्य
केतनीययोः
केतनीयानाम्
सप्तमी
केतनीये
केतनीययोः
केतनीयेषु
 
एक
द्वि
बहु
प्रथमा
केतनीयम्
केतनीये
केतनीयानि
सम्बोधन
केतनीय
केतनीये
केतनीयानि
द्वितीया
केतनीयम्
केतनीये
केतनीयानि
तृतीया
केतनीयेन
केतनीयाभ्याम्
केतनीयैः
चतुर्थी
केतनीयाय
केतनीयाभ्याम्
केतनीयेभ्यः
पञ्चमी
केतनीयात् / केतनीयाद्
केतनीयाभ्याम्
केतनीयेभ्यः
षष्ठी
केतनीयस्य
केतनीययोः
केतनीयानाम्
सप्तमी
केतनीये
केतनीययोः
केतनीयेषु


अन्याः