कृतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
सम्बोधन
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
द्वितीया
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
तृतीया
कृतवता
कृतवद्भ्याम्
कृतवद्भिः
चतुर्थी
कृतवते
कृतवद्भ्याम्
कृतवद्भ्यः
पञ्चमी
कृतवतः
कृतवद्भ्याम्
कृतवद्भ्यः
षष्ठी
कृतवतः
कृतवतोः
कृतवताम्
सप्तमी
कृतवति
कृतवतोः
कृतवत्सु
 
एक
द्वि
बहु
प्रथमा
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
सम्बोधन
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
द्वितीया
कृतवत् / कृतवद्
कृतवती
कृतवन्ति
तृतीया
कृतवता
कृतवद्भ्याम्
कृतवद्भिः
चतुर्थी
कृतवते
कृतवद्भ्याम्
कृतवद्भ्यः
पञ्चमी
कृतवतः
कृतवद्भ्याम्
कृतवद्भ्यः
षष्ठी
कृतवतः
कृतवतोः
कृतवताम्
सप्तमी
कृतवति
कृतवतोः
कृतवत्सु


अन्याः