कृडिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडिता
कृडिते
कृडिताः
सम्बोधन
कृडिते
कृडिते
कृडिताः
द्वितीया
कृडिताम्
कृडिते
कृडिताः
तृतीया
कृडितया
कृडिताभ्याम्
कृडिताभिः
चतुर्थी
कृडितायै
कृडिताभ्याम्
कृडिताभ्यः
पञ्चमी
कृडितायाः
कृडिताभ्याम्
कृडिताभ्यः
षष्ठी
कृडितायाः
कृडितयोः
कृडितानाम्
सप्तमी
कृडितायाम्
कृडितयोः
कृडितासु
 
एक
द्वि
बहु
प्रथमा
कृडिता
कृडिते
कृडिताः
सम्बोधन
कृडिते
कृडिते
कृडिताः
द्वितीया
कृडिताम्
कृडिते
कृडिताः
तृतीया
कृडितया
कृडिताभ्याम्
कृडिताभिः
चतुर्थी
कृडितायै
कृडिताभ्याम्
कृडिताभ्यः
पञ्चमी
कृडितायाः
कृडिताभ्याम्
कृडिताभ्यः
षष्ठी
कृडितायाः
कृडितयोः
कृडितानाम्
सप्तमी
कृडितायाम्
कृडितयोः
कृडितासु


अन्याः