कृडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडितव्या
कृडितव्ये
कृडितव्याः
सम्बोधन
कृडितव्ये
कृडितव्ये
कृडितव्याः
द्वितीया
कृडितव्याम्
कृडितव्ये
कृडितव्याः
तृतीया
कृडितव्यया
कृडितव्याभ्याम्
कृडितव्याभिः
चतुर्थी
कृडितव्यायै
कृडितव्याभ्याम्
कृडितव्याभ्यः
पञ्चमी
कृडितव्यायाः
कृडितव्याभ्याम्
कृडितव्याभ्यः
षष्ठी
कृडितव्यायाः
कृडितव्ययोः
कृडितव्यानाम्
सप्तमी
कृडितव्यायाम्
कृडितव्ययोः
कृडितव्यासु
 
एक
द्वि
बहु
प्रथमा
कृडितव्या
कृडितव्ये
कृडितव्याः
सम्बोधन
कृडितव्ये
कृडितव्ये
कृडितव्याः
द्वितीया
कृडितव्याम्
कृडितव्ये
कृडितव्याः
तृतीया
कृडितव्यया
कृडितव्याभ्याम्
कृडितव्याभिः
चतुर्थी
कृडितव्यायै
कृडितव्याभ्याम्
कृडितव्याभ्यः
पञ्चमी
कृडितव्यायाः
कृडितव्याभ्याम्
कृडितव्याभ्यः
षष्ठी
कृडितव्यायाः
कृडितव्ययोः
कृडितव्यानाम्
सप्तमी
कृडितव्यायाम्
कृडितव्ययोः
कृडितव्यासु


अन्याः