कृडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
सम्बोधन
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
द्वितीया
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
तृतीया
कृडितवता
कृडितवद्भ्याम्
कृडितवद्भिः
चतुर्थी
कृडितवते
कृडितवद्भ्याम्
कृडितवद्भ्यः
पञ्चमी
कृडितवतः
कृडितवद्भ्याम्
कृडितवद्भ्यः
षष्ठी
कृडितवतः
कृडितवतोः
कृडितवताम्
सप्तमी
कृडितवति
कृडितवतोः
कृडितवत्सु
 
एक
द्वि
बहु
प्रथमा
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
सम्बोधन
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
द्वितीया
कृडितवत् / कृडितवद्
कृडितवती
कृडितवन्ति
तृतीया
कृडितवता
कृडितवद्भ्याम्
कृडितवद्भिः
चतुर्थी
कृडितवते
कृडितवद्भ्याम्
कृडितवद्भ्यः
पञ्चमी
कृडितवतः
कृडितवद्भ्याम्
कृडितवद्भ्यः
षष्ठी
कृडितवतः
कृडितवतोः
कृडितवताम्
सप्तमी
कृडितवति
कृडितवतोः
कृडितवत्सु


अन्याः