कुस्त्रीता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुस्त्रीता
कुस्त्रीते
कुस्त्रीताः
सम्बोधन
कुस्त्रीते
कुस्त्रीते
कुस्त्रीताः
द्वितीया
कुस्त्रीताम्
कुस्त्रीते
कुस्त्रीताः
तृतीया
कुस्त्रीतया
कुस्त्रीताभ्याम्
कुस्त्रीताभिः
चतुर्थी
कुस्त्रीतायै
कुस्त्रीताभ्याम्
कुस्त्रीताभ्यः
पञ्चमी
कुस्त्रीतायाः
कुस्त्रीताभ्याम्
कुस्त्रीताभ्यः
षष्ठी
कुस्त्रीतायाः
कुस्त्रीतयोः
कुस्त्रीतानाम्
सप्तमी
कुस्त्रीतायाम्
कुस्त्रीतयोः
कुस्त्रीतासु
 
एक
द्वि
बहु
प्रथमा
कुस्त्रीता
कुस्त्रीते
कुस्त्रीताः
सम्बोधन
कुस्त्रीते
कुस्त्रीते
कुस्त्रीताः
द्वितीया
कुस्त्रीताम्
कुस्त्रीते
कुस्त्रीताः
तृतीया
कुस्त्रीतया
कुस्त्रीताभ्याम्
कुस्त्रीताभिः
चतुर्थी
कुस्त्रीतायै
कुस्त्रीताभ्याम्
कुस्त्रीताभ्यः
पञ्चमी
कुस्त्रीतायाः
कुस्त्रीताभ्याम्
कुस्त्रीताभ्यः
षष्ठी
कुस्त्रीतायाः
कुस्त्रीतयोः
कुस्त्रीतानाम्
सप्तमी
कुस्त्रीतायाम्
कुस्त्रीतयोः
कुस्त्रीतासु