कुवनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवनीयम्
कुवनीये
कुवनीयानि
सम्बोधन
कुवनीय
कुवनीये
कुवनीयानि
द्वितीया
कुवनीयम्
कुवनीये
कुवनीयानि
तृतीया
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
चतुर्थी
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
पञ्चमी
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
षष्ठी
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
सप्तमी
कुवनीये
कुवनीययोः
कुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुवनीयम्
कुवनीये
कुवनीयानि
सम्बोधन
कुवनीय
कुवनीये
कुवनीयानि
द्वितीया
कुवनीयम्
कुवनीये
कुवनीयानि
तृतीया
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
चतुर्थी
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
पञ्चमी
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
षष्ठी
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
सप्तमी
कुवनीये
कुवनीययोः
कुवनीयेषु


अन्याः