कुलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुलिता
कुलिते
कुलिताः
सम्बोधन
कुलिते
कुलिते
कुलिताः
द्वितीया
कुलिताम्
कुलिते
कुलिताः
तृतीया
कुलितया
कुलिताभ्याम्
कुलिताभिः
चतुर्थी
कुलितायै
कुलिताभ्याम्
कुलिताभ्यः
पञ्चमी
कुलितायाः
कुलिताभ्याम्
कुलिताभ्यः
षष्ठी
कुलितायाः
कुलितयोः
कुलितानाम्
सप्तमी
कुलितायाम्
कुलितयोः
कुलितासु
 
एक
द्वि
बहु
प्रथमा
कुलिता
कुलिते
कुलिताः
सम्बोधन
कुलिते
कुलिते
कुलिताः
द्वितीया
कुलिताम्
कुलिते
कुलिताः
तृतीया
कुलितया
कुलिताभ्याम्
कुलिताभिः
चतुर्थी
कुलितायै
कुलिताभ्याम्
कुलिताभ्यः
पञ्चमी
कुलितायाः
कुलिताभ्याम्
कुलिताभ्यः
षष्ठी
कुलितायाः
कुलितयोः
कुलितानाम्
सप्तमी
कुलितायाम्
कुलितयोः
कुलितासु


अन्याः