कुमार धातुरूपाणि - कुमार क्रीडायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमार्यते
कुमार्येते
कुमार्यन्ते
मध्यम
कुमार्यसे
कुमार्येथे
कुमार्यध्वे
उत्तम
कुमार्ये
कुमार्यावहे
कुमार्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूवे / कुमारयांबभूवे / कुमारयामाहे
कुमारयाञ्चक्राते / कुमारयांचक्राते / कुमारयाम्बभूवाते / कुमारयांबभूवाते / कुमारयामासाते
कुमारयाञ्चक्रिरे / कुमारयांचक्रिरे / कुमारयाम्बभूविरे / कुमारयांबभूविरे / कुमारयामासिरे
मध्यम
कुमारयाञ्चकृषे / कुमारयांचकृषे / कुमारयाम्बभूविषे / कुमारयांबभूविषे / कुमारयामासिषे
कुमारयाञ्चक्राथे / कुमारयांचक्राथे / कुमारयाम्बभूवाथे / कुमारयांबभूवाथे / कुमारयामासाथे
कुमारयाञ्चकृढ्वे / कुमारयांचकृढ्वे / कुमारयाम्बभूविध्वे / कुमारयांबभूविध्वे / कुमारयाम्बभूविढ्वे / कुमारयांबभूविढ्वे / कुमारयामासिध्वे
उत्तम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूवे / कुमारयांबभूवे / कुमारयामाहे
कुमारयाञ्चकृवहे / कुमारयांचकृवहे / कुमारयाम्बभूविवहे / कुमारयांबभूविवहे / कुमारयामासिवहे
कुमारयाञ्चकृमहे / कुमारयांचकृमहे / कुमारयाम्बभूविमहे / कुमारयांबभूविमहे / कुमारयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारिता / कुमारयिता
कुमारितारौ / कुमारयितारौ
कुमारितारः / कुमारयितारः
मध्यम
कुमारितासे / कुमारयितासे
कुमारितासाथे / कुमारयितासाथे
कुमारिताध्वे / कुमारयिताध्वे
उत्तम
कुमारिताहे / कुमारयिताहे
कुमारितास्वहे / कुमारयितास्वहे
कुमारितास्महे / कुमारयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारिष्यते / कुमारयिष्यते
कुमारिष्येते / कुमारयिष्येते
कुमारिष्यन्ते / कुमारयिष्यन्ते
मध्यम
कुमारिष्यसे / कुमारयिष्यसे
कुमारिष्येथे / कुमारयिष्येथे
कुमारिष्यध्वे / कुमारयिष्यध्वे
उत्तम
कुमारिष्ये / कुमारयिष्ये
कुमारिष्यावहे / कुमारयिष्यावहे
कुमारिष्यामहे / कुमारयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमार्यताम्
कुमार्येताम्
कुमार्यन्ताम्
मध्यम
कुमार्यस्व
कुमार्येथाम्
कुमार्यध्वम्
उत्तम
कुमार्यै
कुमार्यावहै
कुमार्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुमार्यत
अकुमार्येताम्
अकुमार्यन्त
मध्यम
अकुमार्यथाः
अकुमार्येथाम्
अकुमार्यध्वम्
उत्तम
अकुमार्ये
अकुमार्यावहि
अकुमार्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुमार्येत
कुमार्येयाताम्
कुमार्येरन्
मध्यम
कुमार्येथाः
कुमार्येयाथाम्
कुमार्येध्वम्
उत्तम
कुमार्येय
कुमार्येवहि
कुमार्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारिषीष्ट / कुमारयिषीष्ट
कुमारिषीयास्ताम् / कुमारयिषीयास्ताम्
कुमारिषीरन् / कुमारयिषीरन्
मध्यम
कुमारिषीष्ठाः / कुमारयिषीष्ठाः
कुमारिषीयास्थाम् / कुमारयिषीयास्थाम्
कुमारिषीढ्वम् / कुमारिषीध्वम् / कुमारयिषीढ्वम् / कुमारयिषीध्वम्
उत्तम
कुमारिषीय / कुमारयिषीय
कुमारिषीवहि / कुमारयिषीवहि
कुमारिषीमहि / कुमारयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुमारि
अकुमारिषाताम् / अकुमारयिषाताम्
अकुमारिषत / अकुमारयिषत
मध्यम
अकुमारिष्ठाः / अकुमारयिष्ठाः
अकुमारिषाथाम् / अकुमारयिषाथाम्
अकुमारिढ्वम् / अकुमारिध्वम् / अकुमारयिढ्वम् / अकुमारयिध्वम्
उत्तम
अकुमारिषि / अकुमारयिषि
अकुमारिष्वहि / अकुमारयिष्वहि
अकुमारिष्महि / अकुमारयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुमारिष्यत / अकुमारयिष्यत
अकुमारिष्येताम् / अकुमारयिष्येताम्
अकुमारिष्यन्त / अकुमारयिष्यन्त
मध्यम
अकुमारिष्यथाः / अकुमारयिष्यथाः
अकुमारिष्येथाम् / अकुमारयिष्येथाम्
अकुमारिष्यध्वम् / अकुमारयिष्यध्वम्
उत्तम
अकुमारिष्ये / अकुमारयिष्ये
अकुमारिष्यावहि / अकुमारयिष्यावहि
अकुमारिष्यामहि / अकुमारयिष्यामहि