कुमारी शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमारीः
कुमार्यौ
कुमार्यः
सम्बोधन
कुमारि
कुमार्यौ
कुमार्यः
द्वितीया
कुमार्यम्
कुमार्यौ
कुमार्यः
तृतीया
कुमार्या
कुमारीभ्याम्
कुमारीभिः
चतुर्थी
कुमार्यै
कुमारीभ्याम्
कुमारीभ्यः
पञ्चमी
कुमार्याः
कुमारीभ्याम्
कुमारीभ्यः
षष्ठी
कुमार्याः
कुमार्योः
कुमारीणाम्
सप्तमी
कुमार्याम्
कुमार्योः
कुमारीषु
 
एक
द्वि
बहु
प्रथमा
कुमारीः
कुमार्यौ
कुमार्यः
सम्बोधन
कुमारि
कुमार्यौ
कुमार्यः
द्वितीया
कुमार्यम्
कुमार्यौ
कुमार्यः
तृतीया
कुमार्या
कुमारीभ्याम्
कुमारीभिः
चतुर्थी
कुमार्यै
कुमारीभ्याम्
कुमारीभ्यः
पञ्चमी
कुमार्याः
कुमारीभ्याम्
कुमारीभ्यः
षष्ठी
कुमार्याः
कुमार्योः
कुमारीणाम्
सप्तमी
कुमार्याम्
कुमार्योः
कुमारीषु


अन्याः