कुमारयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमारयितव्या
कुमारयितव्ये
कुमारयितव्याः
सम्बोधन
कुमारयितव्ये
कुमारयितव्ये
कुमारयितव्याः
द्वितीया
कुमारयितव्याम्
कुमारयितव्ये
कुमारयितव्याः
तृतीया
कुमारयितव्यया
कुमारयितव्याभ्याम्
कुमारयितव्याभिः
चतुर्थी
कुमारयितव्यायै
कुमारयितव्याभ्याम्
कुमारयितव्याभ्यः
पञ्चमी
कुमारयितव्यायाः
कुमारयितव्याभ्याम्
कुमारयितव्याभ्यः
षष्ठी
कुमारयितव्यायाः
कुमारयितव्ययोः
कुमारयितव्यानाम्
सप्तमी
कुमारयितव्यायाम्
कुमारयितव्ययोः
कुमारयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुमारयितव्या
कुमारयितव्ये
कुमारयितव्याः
सम्बोधन
कुमारयितव्ये
कुमारयितव्ये
कुमारयितव्याः
द्वितीया
कुमारयितव्याम्
कुमारयितव्ये
कुमारयितव्याः
तृतीया
कुमारयितव्यया
कुमारयितव्याभ्याम्
कुमारयितव्याभिः
चतुर्थी
कुमारयितव्यायै
कुमारयितव्याभ्याम्
कुमारयितव्याभ्यः
पञ्चमी
कुमारयितव्यायाः
कुमारयितव्याभ्याम्
कुमारयितव्याभ्यः
षष्ठी
कुमारयितव्यायाः
कुमारयितव्ययोः
कुमारयितव्यानाम्
सप्तमी
कुमारयितव्यायाम्
कुमारयितव्ययोः
कुमारयितव्यासु


अन्याः