कुतूहलत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुतूहलत्वम्
कुतूहलत्वे
कुतूहलत्वानि
सम्बोधन
कुतूहलत्व
कुतूहलत्वे
कुतूहलत्वानि
द्वितीया
कुतूहलत्वम्
कुतूहलत्वे
कुतूहलत्वानि
तृतीया
कुतूहलत्वेन
कुतूहलत्वाभ्याम्
कुतूहलत्वैः
चतुर्थी
कुतूहलत्वाय
कुतूहलत्वाभ्याम्
कुतूहलत्वेभ्यः
पञ्चमी
कुतूहलत्वात् / कुतूहलत्वाद्
कुतूहलत्वाभ्याम्
कुतूहलत्वेभ्यः
षष्ठी
कुतूहलत्वस्य
कुतूहलत्वयोः
कुतूहलत्वानाम्
सप्तमी
कुतूहलत्वे
कुतूहलत्वयोः
कुतूहलत्वेषु
 
एक
द्वि
बहु
प्रथमा
कुतूहलत्वम्
कुतूहलत्वे
कुतूहलत्वानि
सम्बोधन
कुतूहलत्व
कुतूहलत्वे
कुतूहलत्वानि
द्वितीया
कुतूहलत्वम्
कुतूहलत्वे
कुतूहलत्वानि
तृतीया
कुतूहलत्वेन
कुतूहलत्वाभ्याम्
कुतूहलत्वैः
चतुर्थी
कुतूहलत्वाय
कुतूहलत्वाभ्याम्
कुतूहलत्वेभ्यः
पञ्चमी
कुतूहलत्वात् / कुतूहलत्वाद्
कुतूहलत्वाभ्याम्
कुतूहलत्वेभ्यः
षष्ठी
कुतूहलत्वस्य
कुतूहलत्वयोः
कुतूहलत्वानाम्
सप्तमी
कुतूहलत्वे
कुतूहलत्वयोः
कुतूहलत्वेषु