कुण् धातुरूपाणि - कुणँ शब्दोपकरणयोः शब्दोपतापयोः - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणति
कुणतः
कुणन्ति
मध्यम
कुणसि
कुणथः
कुणथ
उत्तम
कुणामि
कुणावः
कुणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुकोण
चुकुणतुः
चुकुणुः
मध्यम
चुकोणिथ
चुकुणथुः
चुकुण
उत्तम
चुकोण
चुकुणिव
चुकुणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोणिता
कोणितारौ
कोणितारः
मध्यम
कोणितासि
कोणितास्थः
कोणितास्थ
उत्तम
कोणितास्मि
कोणितास्वः
कोणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोणिष्यति
कोणिष्यतः
कोणिष्यन्ति
मध्यम
कोणिष्यसि
कोणिष्यथः
कोणिष्यथ
उत्तम
कोणिष्यामि
कोणिष्यावः
कोणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणतात् / कुणताद् / कुणतु
कुणताम्
कुणन्तु
मध्यम
कुणतात् / कुणताद् / कुण
कुणतम्
कुणत
उत्तम
कुणानि
कुणाव
कुणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणत् / अकुणद्
अकुणताम्
अकुणन्
मध्यम
अकुणः
अकुणतम्
अकुणत
उत्तम
अकुणम्
अकुणाव
अकुणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुणेत् / कुणेद्
कुणेताम्
कुणेयुः
मध्यम
कुणेः
कुणेतम्
कुणेत
उत्तम
कुणेयम्
कुणेव
कुणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुण्यात् / कुण्याद्
कुण्यास्ताम्
कुण्यासुः
मध्यम
कुण्याः
कुण्यास्तम्
कुण्यास्त
उत्तम
कुण्यासम्
कुण्यास्व
कुण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोणीत् / अकोणीद्
अकोणिष्टाम्
अकोणिषुः
मध्यम
अकोणीः
अकोणिष्टम्
अकोणिष्ट
उत्तम
अकोणिषम्
अकोणिष्व
अकोणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोणिष्यत् / अकोणिष्यद्
अकोणिष्यताम्
अकोणिष्यन्
मध्यम
अकोणिष्यः
अकोणिष्यतम्
अकोणिष्यत
उत्तम
अकोणिष्यम्
अकोणिष्याव
अकोणिष्याम