कुण्डल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डलम्
कुण्डले
कुण्डलानि
सम्बोधन
कुण्डल
कुण्डले
कुण्डलानि
द्वितीया
कुण्डलम्
कुण्डले
कुण्डलानि
तृतीया
कुण्डलेन
कुण्डलाभ्याम्
कुण्डलैः
चतुर्थी
कुण्डलाय
कुण्डलाभ्याम्
कुण्डलेभ्यः
पञ्चमी
कुण्डलात् / कुण्डलाद्
कुण्डलाभ्याम्
कुण्डलेभ्यः
षष्ठी
कुण्डलस्य
कुण्डलयोः
कुण्डलानाम्
सप्तमी
कुण्डले
कुण्डलयोः
कुण्डलेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डलम्
कुण्डले
कुण्डलानि
सम्बोधन
कुण्डल
कुण्डले
कुण्डलानि
द्वितीया
कुण्डलम्
कुण्डले
कुण्डलानि
तृतीया
कुण्डलेन
कुण्डलाभ्याम्
कुण्डलैः
चतुर्थी
कुण्डलाय
कुण्डलाभ्याम्
कुण्डलेभ्यः
पञ्चमी
कुण्डलात् / कुण्डलाद्
कुण्डलाभ्याम्
कुण्डलेभ्यः
षष्ठी
कुण्डलस्य
कुण्डलयोः
कुण्डलानाम्
सप्तमी
कुण्डले
कुण्डलयोः
कुण्डलेषु