कुण्डलिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डलिनी
कुण्डलिन्यौ
कुण्डलिन्यः
सम्बोधन
कुण्डलिनि
कुण्डलिन्यौ
कुण्डलिन्यः
द्वितीया
कुण्डलिनीम्
कुण्डलिन्यौ
कुण्डलिनीः
तृतीया
कुण्डलिन्या
कुण्डलिनीभ्याम्
कुण्डलिनीभिः
चतुर्थी
कुण्डलिन्यै
कुण्डलिनीभ्याम्
कुण्डलिनीभ्यः
पञ्चमी
कुण्डलिन्याः
कुण्डलिनीभ्याम्
कुण्डलिनीभ्यः
षष्ठी
कुण्डलिन्याः
कुण्डलिन्योः
कुण्डलिनीनाम्
सप्तमी
कुण्डलिन्याम्
कुण्डलिन्योः
कुण्डलिनीषु
 
एक
द्वि
बहु
प्रथमा
कुण्डलिनी
कुण्डलिन्यौ
कुण्डलिन्यः
सम्बोधन
कुण्डलिनि
कुण्डलिन्यौ
कुण्डलिन्यः
द्वितीया
कुण्डलिनीम्
कुण्डलिन्यौ
कुण्डलिनीः
तृतीया
कुण्डलिन्या
कुण्डलिनीभ्याम्
कुण्डलिनीभिः
चतुर्थी
कुण्डलिन्यै
कुण्डलिनीभ्याम्
कुण्डलिनीभ्यः
पञ्चमी
कुण्डलिन्याः
कुण्डलिनीभ्याम्
कुण्डलिनीभ्यः
षष्ठी
कुण्डलिन्याः
कुण्डलिन्योः
कुण्डलिनीनाम्
सप्तमी
कुण्डलिन्याम्
कुण्डलिन्योः
कुण्डलिनीषु