कुण्डना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डना
कुण्डने
कुण्डनाः
सम्बोधन
कुण्डने
कुण्डने
कुण्डनाः
द्वितीया
कुण्डनाम्
कुण्डने
कुण्डनाः
तृतीया
कुण्डनया
कुण्डनाभ्याम्
कुण्डनाभिः
चतुर्थी
कुण्डनायै
कुण्डनाभ्याम्
कुण्डनाभ्यः
पञ्चमी
कुण्डनायाः
कुण्डनाभ्याम्
कुण्डनाभ्यः
षष्ठी
कुण्डनायाः
कुण्डनयोः
कुण्डनानाम्
सप्तमी
कुण्डनायाम्
कुण्डनयोः
कुण्डनासु
 
एक
द्वि
बहु
प्रथमा
कुण्डना
कुण्डने
कुण्डनाः
सम्बोधन
कुण्डने
कुण्डने
कुण्डनाः
द्वितीया
कुण्डनाम्
कुण्डने
कुण्डनाः
तृतीया
कुण्डनया
कुण्डनाभ्याम्
कुण्डनाभिः
चतुर्थी
कुण्डनायै
कुण्डनाभ्याम्
कुण्डनाभ्यः
पञ्चमी
कुण्डनायाः
कुण्डनाभ्याम्
कुण्डनाभ्यः
षष्ठी
कुण्डनायाः
कुण्डनयोः
कुण्डनानाम्
सप्तमी
कुण्डनायाम्
कुण्डनयोः
कुण्डनासु


अन्याः