कुडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुडितव्या
कुडितव्ये
कुडितव्याः
सम्बोधन
कुडितव्ये
कुडितव्ये
कुडितव्याः
द्वितीया
कुडितव्याम्
कुडितव्ये
कुडितव्याः
तृतीया
कुडितव्यया
कुडितव्याभ्याम्
कुडितव्याभिः
चतुर्थी
कुडितव्यायै
कुडितव्याभ्याम्
कुडितव्याभ्यः
पञ्चमी
कुडितव्यायाः
कुडितव्याभ्याम्
कुडितव्याभ्यः
षष्ठी
कुडितव्यायाः
कुडितव्ययोः
कुडितव्यानाम्
सप्तमी
कुडितव्यायाम्
कुडितव्ययोः
कुडितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुडितव्या
कुडितव्ये
कुडितव्याः
सम्बोधन
कुडितव्ये
कुडितव्ये
कुडितव्याः
द्वितीया
कुडितव्याम्
कुडितव्ये
कुडितव्याः
तृतीया
कुडितव्यया
कुडितव्याभ्याम्
कुडितव्याभिः
चतुर्थी
कुडितव्यायै
कुडितव्याभ्याम्
कुडितव्याभ्यः
पञ्चमी
कुडितव्यायाः
कुडितव्याभ्याम्
कुडितव्याभ्यः
षष्ठी
कुडितव्यायाः
कुडितव्ययोः
कुडितव्यानाम्
सप्तमी
कुडितव्यायाम्
कुडितव्ययोः
कुडितव्यासु


अन्याः