कुट्टयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्टयितव्या
कुट्टयितव्ये
कुट्टयितव्याः
सम्बोधन
कुट्टयितव्ये
कुट्टयितव्ये
कुट्टयितव्याः
द्वितीया
कुट्टयितव्याम्
कुट्टयितव्ये
कुट्टयितव्याः
तृतीया
कुट्टयितव्यया
कुट्टयितव्याभ्याम्
कुट्टयितव्याभिः
चतुर्थी
कुट्टयितव्यायै
कुट्टयितव्याभ्याम्
कुट्टयितव्याभ्यः
पञ्चमी
कुट्टयितव्यायाः
कुट्टयितव्याभ्याम्
कुट्टयितव्याभ्यः
षष्ठी
कुट्टयितव्यायाः
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
सप्तमी
कुट्टयितव्यायाम्
कुट्टयितव्ययोः
कुट्टयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुट्टयितव्या
कुट्टयितव्ये
कुट्टयितव्याः
सम्बोधन
कुट्टयितव्ये
कुट्टयितव्ये
कुट्टयितव्याः
द्वितीया
कुट्टयितव्याम्
कुट्टयितव्ये
कुट्टयितव्याः
तृतीया
कुट्टयितव्यया
कुट्टयितव्याभ्याम्
कुट्टयितव्याभिः
चतुर्थी
कुट्टयितव्यायै
कुट्टयितव्याभ्याम्
कुट्टयितव्याभ्यः
पञ्चमी
कुट्टयितव्यायाः
कुट्टयितव्याभ्याम्
कुट्टयितव्याभ्यः
षष्ठी
कुट्टयितव्यायाः
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
सप्तमी
कुट्टयितव्यायाम्
कुट्टयितव्ययोः
कुट्टयितव्यासु


अन्याः