कुटुम्बिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटुम्बिनी
कुटुम्बिन्यौ
कुटुम्बिन्यः
सम्बोधन
कुटुम्बिनि
कुटुम्बिन्यौ
कुटुम्बिन्यः
द्वितीया
कुटुम्बिनीम्
कुटुम्बिन्यौ
कुटुम्बिनीः
तृतीया
कुटुम्बिन्या
कुटुम्बिनीभ्याम्
कुटुम्बिनीभिः
चतुर्थी
कुटुम्बिन्यै
कुटुम्बिनीभ्याम्
कुटुम्बिनीभ्यः
पञ्चमी
कुटुम्बिन्याः
कुटुम्बिनीभ्याम्
कुटुम्बिनीभ्यः
षष्ठी
कुटुम्बिन्याः
कुटुम्बिन्योः
कुटुम्बिनीनाम्
सप्तमी
कुटुम्बिन्याम्
कुटुम्बिन्योः
कुटुम्बिनीषु
 
एक
द्वि
बहु
प्रथमा
कुटुम्बिनी
कुटुम्बिन्यौ
कुटुम्बिन्यः
सम्बोधन
कुटुम्बिनि
कुटुम्बिन्यौ
कुटुम्बिन्यः
द्वितीया
कुटुम्बिनीम्
कुटुम्बिन्यौ
कुटुम्बिनीः
तृतीया
कुटुम्बिन्या
कुटुम्बिनीभ्याम्
कुटुम्बिनीभिः
चतुर्थी
कुटुम्बिन्यै
कुटुम्बिनीभ्याम्
कुटुम्बिनीभ्यः
पञ्चमी
कुटुम्बिन्याः
कुटुम्बिनीभ्याम्
कुटुम्बिनीभ्यः
षष्ठी
कुटुम्बिन्याः
कुटुम्बिन्योः
कुटुम्बिनीनाम्
सप्तमी
कुटुम्बिन्याम्
कुटुम्बिन्योः
कुटुम्बिनीषु