कुचनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुचनीयम्
कुचनीये
कुचनीयानि
सम्बोधन
कुचनीय
कुचनीये
कुचनीयानि
द्वितीया
कुचनीयम्
कुचनीये
कुचनीयानि
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पञ्चमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुचनीयम्
कुचनीये
कुचनीयानि
सम्बोधन
कुचनीय
कुचनीये
कुचनीयानि
द्वितीया
कुचनीयम्
कुचनीये
कुचनीयानि
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पञ्चमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु


अन्याः