कुक्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
सम्बोधन
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
द्वितीया
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
तृतीया
कुक्तवता
कुक्तवद्भ्याम्
कुक्तवद्भिः
चतुर्थी
कुक्तवते
कुक्तवद्भ्याम्
कुक्तवद्भ्यः
पञ्चमी
कुक्तवतः
कुक्तवद्भ्याम्
कुक्तवद्भ्यः
षष्ठी
कुक्तवतः
कुक्तवतोः
कुक्तवताम्
सप्तमी
कुक्तवति
कुक्तवतोः
कुक्तवत्सु
 
एक
द्वि
बहु
प्रथमा
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
सम्बोधन
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
द्वितीया
कुक्तवत् / कुक्तवद्
कुक्तवती
कुक्तवन्ति
तृतीया
कुक्तवता
कुक्तवद्भ्याम्
कुक्तवद्भिः
चतुर्थी
कुक्तवते
कुक्तवद्भ्याम्
कुक्तवद्भ्यः
पञ्चमी
कुक्तवतः
कुक्तवद्भ्याम्
कुक्तवद्भ्यः
षष्ठी
कुक्तवतः
कुक्तवतोः
कुक्तवताम्
सप्तमी
कुक्तवति
कुक्तवतोः
कुक्तवत्सु


अन्याः