कुकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुकिता
कुकिते
कुकिताः
सम्बोधन
कुकिते
कुकिते
कुकिताः
द्वितीया
कुकिताम्
कुकिते
कुकिताः
तृतीया
कुकितया
कुकिताभ्याम्
कुकिताभिः
चतुर्थी
कुकितायै
कुकिताभ्याम्
कुकिताभ्यः
पञ्चमी
कुकितायाः
कुकिताभ्याम्
कुकिताभ्यः
षष्ठी
कुकितायाः
कुकितयोः
कुकितानाम्
सप्तमी
कुकितायाम्
कुकितयोः
कुकितासु
 
एक
द्वि
बहु
प्रथमा
कुकिता
कुकिते
कुकिताः
सम्बोधन
कुकिते
कुकिते
कुकिताः
द्वितीया
कुकिताम्
कुकिते
कुकिताः
तृतीया
कुकितया
कुकिताभ्याम्
कुकिताभिः
चतुर्थी
कुकितायै
कुकिताभ्याम्
कुकिताभ्यः
पञ्चमी
कुकितायाः
कुकिताभ्याम्
कुकिताभ्यः
षष्ठी
कुकितायाः
कुकितयोः
कुकितानाम्
सप्तमी
कुकितायाम्
कुकितयोः
कुकितासु


अन्याः