कीदृश् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
सम्बोधन
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
द्वितीया
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
तृतीया
कीदृशा
कीदृग्भ्याम्
कीदृग्भिः
चतुर्थी
कीदृशे
कीदृग्भ्याम्
कीदृग्भ्यः
पञ्चमी
कीदृशः
कीदृग्भ्याम्
कीदृग्भ्यः
षष्ठी
कीदृशः
कीदृशोः
कीदृशाम्
सप्तमी
कीदृशि
कीदृशोः
कीदृक्षु
 
एक
द्वि
बहु
प्रथमा
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
सम्बोधन
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
द्वितीया
कीदृक् / कीदृग्
कीदृशी
कीदृंशि
तृतीया
कीदृशा
कीदृग्भ्याम्
कीदृग्भिः
चतुर्थी
कीदृशे
कीदृग्भ्याम्
कीदृग्भ्यः
पञ्चमी
कीदृशः
कीदृग्भ्याम्
कीदृग्भ्यः
षष्ठी
कीदृशः
कीदृशोः
कीदृशाम्
सप्तमी
कीदृशि
कीदृशोः
कीदृक्षु


अन्याः