कीटयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
सम्बोधन
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
द्वितीया
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
तृतीया
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
चतुर्थी
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
पञ्चमी
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
षष्ठी
कीटयतः
कीटयतोः
कीटयताम्
सप्तमी
कीटयति
कीटयतोः
कीटयत्सु
 
एक
द्वि
बहु
प्रथमा
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
सम्बोधन
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
द्वितीया
कीटयत् / कीटयद्
कीटयन्ती
कीटयन्ति
तृतीया
कीटयता
कीटयद्भ्याम्
कीटयद्भिः
चतुर्थी
कीटयते
कीटयद्भ्याम्
कीटयद्भ्यः
पञ्चमी
कीटयतः
कीटयद्भ्याम्
कीटयद्भ्यः
षष्ठी
कीटयतः
कीटयतोः
कीटयताम्
सप्तमी
कीटयति
कीटयतोः
कीटयत्सु


अन्याः