कितितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
सम्बोधन
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
द्वितीया
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
तृतीया
कितितवता
कितितवद्भ्याम्
कितितवद्भिः
चतुर्थी
कितितवते
कितितवद्भ्याम्
कितितवद्भ्यः
पञ्चमी
कितितवतः
कितितवद्भ्याम्
कितितवद्भ्यः
षष्ठी
कितितवतः
कितितवतोः
कितितवताम्
सप्तमी
कितितवति
कितितवतोः
कितितवत्सु
 
एक
द्वि
बहु
प्रथमा
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
सम्बोधन
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
द्वितीया
कितितवत् / कितितवद्
कितितवती
कितितवन्ति
तृतीया
कितितवता
कितितवद्भ्याम्
कितितवद्भिः
चतुर्थी
कितितवते
कितितवद्भ्याम्
कितितवद्भ्यः
पञ्चमी
कितितवतः
कितितवद्भ्याम्
कितितवद्भ्यः
षष्ठी
कितितवतः
कितितवतोः
कितितवताम्
सप्तमी
कितितवति
कितितवतोः
कितितवत्सु


अन्याः