कितवीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितवीया
कितवीये
कितवीयाः
सम्बोधन
कितवीये
कितवीये
कितवीयाः
द्वितीया
कितवीयाम्
कितवीये
कितवीयाः
तृतीया
कितवीयया
कितवीयाभ्याम्
कितवीयाभिः
चतुर्थी
कितवीयायै
कितवीयाभ्याम्
कितवीयाभ्यः
पञ्चमी
कितवीयायाः
कितवीयाभ्याम्
कितवीयाभ्यः
षष्ठी
कितवीयायाः
कितवीययोः
कितवीयानाम्
सप्तमी
कितवीयायाम्
कितवीययोः
कितवीयासु
 
एक
द्वि
बहु
प्रथमा
कितवीया
कितवीये
कितवीयाः
सम्बोधन
कितवीये
कितवीये
कितवीयाः
द्वितीया
कितवीयाम्
कितवीये
कितवीयाः
तृतीया
कितवीयया
कितवीयाभ्याम्
कितवीयाभिः
चतुर्थी
कितवीयायै
कितवीयाभ्याम्
कितवीयाभ्यः
पञ्चमी
कितवीयायाः
कितवीयाभ्याम्
कितवीयाभ्यः
षष्ठी
कितवीयायाः
कितवीययोः
कितवीयानाम्
सप्तमी
कितवीयायाम्
कितवीययोः
कितवीयासु


अन्याः