कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितवत् / कितवद्
कितवती
कितवन्ति
सम्बोधन
कितवत् / कितवद्
कितवती
कितवन्ति
द्वितीया
कितवत् / कितवद्
कितवती
कितवन्ति
तृतीया
कितवता
कितवद्भ्याम्
कितवद्भिः
चतुर्थी
कितवते
कितवद्भ्याम्
कितवद्भ्यः
पञ्चमी
कितवतः
कितवद्भ्याम्
कितवद्भ्यः
षष्ठी
कितवतः
कितवतोः
कितवताम्
सप्तमी
कितवति
कितवतोः
कितवत्सु
 
एक
द्वि
बहु
प्रथमा
कितवत् / कितवद्
कितवती
कितवन्ति
सम्बोधन
कितवत् / कितवद्
कितवती
कितवन्ति
द्वितीया
कितवत् / कितवद्
कितवती
कितवन्ति
तृतीया
कितवता
कितवद्भ्याम्
कितवद्भिः
चतुर्थी
कितवते
कितवद्भ्याम्
कितवद्भ्यः
पञ्चमी
कितवतः
कितवद्भ्याम्
कितवद्भ्यः
षष्ठी
कितवतः
कितवतोः
कितवताम्
सप्तमी
कितवति
कितवतोः
कितवत्सु


अन्याः