किंवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किंवत् / किंवद्
किंवती
किंवन्ति
सम्बोधन
किंवत् / किंवद्
किंवती
किंवन्ति
द्वितीया
किंवत् / किंवद्
किंवती
किंवन्ति
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पञ्चमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु
 
एक
द्वि
बहु
प्रथमा
किंवत् / किंवद्
किंवती
किंवन्ति
सम्बोधन
किंवत् / किंवद्
किंवती
किंवन्ति
द्वितीया
किंवत् / किंवद्
किंवती
किंवन्ति
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पञ्चमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु


अन्याः