काशित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशितम्
काशिते
काशितानि
सम्बोधन
काशित
काशिते
काशितानि
द्वितीया
काशितम्
काशिते
काशितानि
तृतीया
काशितेन
काशिताभ्याम्
काशितैः
चतुर्थी
काशिताय
काशिताभ्याम्
काशितेभ्यः
पञ्चमी
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
षष्ठी
काशितस्य
काशितयोः
काशितानाम्
सप्तमी
काशिते
काशितयोः
काशितेषु
 
एक
द्वि
बहु
प्रथमा
काशितम्
काशिते
काशितानि
सम्बोधन
काशित
काशिते
काशितानि
द्वितीया
काशितम्
काशिते
काशितानि
तृतीया
काशितेन
काशिताभ्याम्
काशितैः
चतुर्थी
काशिताय
काशिताभ्याम्
काशितेभ्यः
पञ्चमी
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
षष्ठी
काशितस्य
काशितयोः
काशितानाम्
सप्तमी
काशिते
काशितयोः
काशितेषु


अन्याः