कालितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
सम्बोधन
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
द्वितीया
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
तृतीया
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
चतुर्थी
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
पञ्चमी
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
षष्ठी
कालितवतः
कालितवतोः
कालितवताम्
सप्तमी
कालितवति
कालितवतोः
कालितवत्सु
 
एक
द्वि
बहु
प्रथमा
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
सम्बोधन
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
द्वितीया
कालितवत् / कालितवद्
कालितवती
कालितवन्ति
तृतीया
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
चतुर्थी
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
पञ्चमी
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
षष्ठी
कालितवतः
कालितवतोः
कालितवताम्
सप्तमी
कालितवति
कालितवतोः
कालितवत्सु


अन्याः