कार्कटेलवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्कटेलवी
कार्कटेलव्यौ
कार्कटेलव्यः
सम्बोधन
कार्कटेलवि
कार्कटेलव्यौ
कार्कटेलव्यः
द्वितीया
कार्कटेलवीम्
कार्कटेलव्यौ
कार्कटेलवीः
तृतीया
कार्कटेलव्या
कार्कटेलवीभ्याम्
कार्कटेलवीभिः
चतुर्थी
कार्कटेलव्यै
कार्कटेलवीभ्याम्
कार्कटेलवीभ्यः
पञ्चमी
कार्कटेलव्याः
कार्कटेलवीभ्याम्
कार्कटेलवीभ्यः
षष्ठी
कार्कटेलव्याः
कार्कटेलव्योः
कार्कटेलवीनाम्
सप्तमी
कार्कटेलव्याम्
कार्कटेलव्योः
कार्कटेलवीषु
 
एक
द्वि
बहु
प्रथमा
कार्कटेलवी
कार्कटेलव्यौ
कार्कटेलव्यः
सम्बोधन
कार्कटेलवि
कार्कटेलव्यौ
कार्कटेलव्यः
द्वितीया
कार्कटेलवीम्
कार्कटेलव्यौ
कार्कटेलवीः
तृतीया
कार्कटेलव्या
कार्कटेलवीभ्याम्
कार्कटेलवीभिः
चतुर्थी
कार्कटेलव्यै
कार्कटेलवीभ्याम्
कार्कटेलवीभ्यः
पञ्चमी
कार्कटेलव्याः
कार्कटेलवीभ्याम्
कार्कटेलवीभ्यः
षष्ठी
कार्कटेलव्याः
कार्कटेलव्योः
कार्कटेलवीनाम्
सप्तमी
कार्कटेलव्याम्
कार्कटेलव्योः
कार्कटेलवीषु


अन्याः