कायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कायत् / कायद्
कायन्ती
कायन्ति
सम्बोधन
कायत् / कायद्
कायन्ती
कायन्ति
द्वितीया
कायत् / कायद्
कायन्ती
कायन्ति
तृतीया
कायता
कायद्भ्याम्
कायद्भिः
चतुर्थी
कायते
कायद्भ्याम्
कायद्भ्यः
पञ्चमी
कायतः
कायद्भ्याम्
कायद्भ्यः
षष्ठी
कायतः
कायतोः
कायताम्
सप्तमी
कायति
कायतोः
कायत्सु
 
एक
द्वि
बहु
प्रथमा
कायत् / कायद्
कायन्ती
कायन्ति
सम्बोधन
कायत् / कायद्
कायन्ती
कायन्ति
द्वितीया
कायत् / कायद्
कायन्ती
कायन्ति
तृतीया
कायता
कायद्भ्याम्
कायद्भिः
चतुर्थी
कायते
कायद्भ्याम्
कायद्भ्यः
पञ्चमी
कायतः
कायद्भ्याम्
कायद्भ्यः
षष्ठी
कायतः
कायतोः
कायताम्
सप्तमी
कायति
कायतोः
कायत्सु


अन्याः