काम शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामम्
कामे
कामानि
सम्बोधन
काम
कामे
कामानि
द्वितीया
कामम्
कामे
कामानि
तृतीया
कामेन
कामाभ्याम्
कामैः
चतुर्थी
कामाय
कामाभ्याम्
कामेभ्यः
पञ्चमी
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
षष्ठी
कामस्य
कामयोः
कामानाम्
सप्तमी
कामे
कामयोः
कामेषु
 
एक
द्वि
बहु
प्रथमा
कामम्
कामे
कामानि
सम्बोधन
काम
कामे
कामानि
द्वितीया
कामम्
कामे
कामानि
तृतीया
कामेन
कामाभ्याम्
कामैः
चतुर्थी
कामाय
कामाभ्याम्
कामेभ्यः
पञ्चमी
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
षष्ठी
कामस्य
कामयोः
कामानाम्
सप्तमी
कामे
कामयोः
कामेषु


अन्याः