कामयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामयितव्या
कामयितव्ये
कामयितव्याः
सम्बोधन
कामयितव्ये
कामयितव्ये
कामयितव्याः
द्वितीया
कामयितव्याम्
कामयितव्ये
कामयितव्याः
तृतीया
कामयितव्यया
कामयितव्याभ्याम्
कामयितव्याभिः
चतुर्थी
कामयितव्यायै
कामयितव्याभ्याम्
कामयितव्याभ्यः
पञ्चमी
कामयितव्यायाः
कामयितव्याभ्याम्
कामयितव्याभ्यः
षष्ठी
कामयितव्यायाः
कामयितव्ययोः
कामयितव्यानाम्
सप्तमी
कामयितव्यायाम्
कामयितव्ययोः
कामयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कामयितव्या
कामयितव्ये
कामयितव्याः
सम्बोधन
कामयितव्ये
कामयितव्ये
कामयितव्याः
द्वितीया
कामयितव्याम्
कामयितव्ये
कामयितव्याः
तृतीया
कामयितव्यया
कामयितव्याभ्याम्
कामयितव्याभिः
चतुर्थी
कामयितव्यायै
कामयितव्याभ्याम्
कामयितव्याभ्यः
पञ्चमी
कामयितव्यायाः
कामयितव्याभ्याम्
कामयितव्याभ्यः
षष्ठी
कामयितव्यायाः
कामयितव्ययोः
कामयितव्यानाम्
सप्तमी
कामयितव्यायाम्
कामयितव्ययोः
कामयितव्यासु


अन्याः