कापुरुषता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापुरुषता
कापुरुषते
कापुरुषताः
सम्बोधन
कापुरुषते
कापुरुषते
कापुरुषताः
द्वितीया
कापुरुषताम्
कापुरुषते
कापुरुषताः
तृतीया
कापुरुषतया
कापुरुषताभ्याम्
कापुरुषताभिः
चतुर्थी
कापुरुषतायै
कापुरुषताभ्याम्
कापुरुषताभ्यः
पञ्चमी
कापुरुषतायाः
कापुरुषताभ्याम्
कापुरुषताभ्यः
षष्ठी
कापुरुषतायाः
कापुरुषतयोः
कापुरुषतानाम्
सप्तमी
कापुरुषतायाम्
कापुरुषतयोः
कापुरुषतासु
 
एक
द्वि
बहु
प्रथमा
कापुरुषता
कापुरुषते
कापुरुषताः
सम्बोधन
कापुरुषते
कापुरुषते
कापुरुषताः
द्वितीया
कापुरुषताम्
कापुरुषते
कापुरुषताः
तृतीया
कापुरुषतया
कापुरुषताभ्याम्
कापुरुषताभिः
चतुर्थी
कापुरुषतायै
कापुरुषताभ्याम्
कापुरुषताभ्यः
पञ्चमी
कापुरुषतायाः
कापुरुषताभ्याम्
कापुरुषताभ्यः
षष्ठी
कापुरुषतायाः
कापुरुषतयोः
कापुरुषतानाम्
सप्तमी
कापुरुषतायाम्
कापुरुषतयोः
कापुरुषतासु