कान्थिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्थिकी
कान्थिक्यौ
कान्थिक्यः
सम्बोधन
कान्थिकि
कान्थिक्यौ
कान्थिक्यः
द्वितीया
कान्थिकीम्
कान्थिक्यौ
कान्थिकीः
तृतीया
कान्थिक्या
कान्थिकीभ्याम्
कान्थिकीभिः
चतुर्थी
कान्थिक्यै
कान्थिकीभ्याम्
कान्थिकीभ्यः
पञ्चमी
कान्थिक्याः
कान्थिकीभ्याम्
कान्थिकीभ्यः
षष्ठी
कान्थिक्याः
कान्थिक्योः
कान्थिकीनाम्
सप्तमी
कान्थिक्याम्
कान्थिक्योः
कान्थिकीषु
 
एक
द्वि
बहु
प्रथमा
कान्थिकी
कान्थिक्यौ
कान्थिक्यः
सम्बोधन
कान्थिकि
कान्थिक्यौ
कान्थिक्यः
द्वितीया
कान्थिकीम्
कान्थिक्यौ
कान्थिकीः
तृतीया
कान्थिक्या
कान्थिकीभ्याम्
कान्थिकीभिः
चतुर्थी
कान्थिक्यै
कान्थिकीभ्याम्
कान्थिकीभ्यः
पञ्चमी
कान्थिक्याः
कान्थिकीभ्याम्
कान्थिकीभ्यः
षष्ठी
कान्थिक्याः
कान्थिक्योः
कान्थिकीनाम्
सप्तमी
कान्थिक्याम्
कान्थिक्योः
कान्थिकीषु


अन्याः